वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: गोतमो राहूगणः छन्द: गायत्री स्वर: षड्जः काण्ड:

आ꣡ नो꣢ अग्ने र꣣यिं꣡ भ꣢र सत्रा꣣सा꣢हं꣣ व꣡रे꣢ण्यम् । वि꣡श्वा꣢सु पृ꣣त्सु꣢ दु꣣ष्ट꣡र꣢म् ॥१५२५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् । विश्वासु पृत्सु दुष्टरम् ॥१५२५॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । नः꣣ । अग्ने । रयि꣢म् । भ꣣र । स꣡त्रासाह꣢म् । स꣣त्रा । सा꣡ह꣢꣯म् । व꣡रे꣢꣯ण्यम् । वि꣡श्वा꣢꣯सु । पृ꣣त्सु꣢ । दु꣣ष्ट꣡र꣢म् । दुः꣣ । त꣡र꣢꣯म् ॥१५२५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1525 | (कौथोम) 7 » 1 » 14 » 2 | (रानायाणीय) 14 » 4 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर जगदीश्वर से प्रार्थना है।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनायक जगदीश्वर ! आप (नः) हमारे लिए (सत्रासाहम्) एक साथ अनेक विपदाओं को दूर करनेवाले, (वरेण्यम्) वरणीय, विश्वासु पृत्सु) सब सङ्ग्रामों में (दुष्टरम्) दुस्तर, अच्छेद्य (रयिम्) वीरतारूप ऐश्वर्य को (आभर) प्रदान करो ॥३॥

भावार्थभाषाः -

परमवीर परमेश्वर का ध्यान करके हम वीरगणों में अग्रगण्य होते हुए सब विपदाओं तथा सब आन्तरिक और बाह्य शत्रुओं को पराजित कर देवें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनर्जगदीश्वरं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनायक जगदीश्वर ! त्वम् (नः) अस्मभ्यम् (सत्रासाहम्) युगपदनेकासां विपदां विदारकम्, (वरेण्यम्) वरणीयम्, (विश्वासु पृत्सु) सर्वेषु संग्रामेषु (दुष्टरम्) दुस्तरम्, अनाच्छेद्यम् (रयिम्) वीरतारूपम् ऐश्वर्यम् (आ भर) आहर, प्रदेहि ॥२॥२

भावार्थभाषाः -

परमवीरं परमेश्वरं ध्यात्वा वयं वीरगणाग्रगण्याः सन्तः सर्वा विपदः सर्वांश्चाभ्यन्तरान् बाह्यांश्च शत्रून् पराजयेमहि ॥२॥